A 176-20 Muṇḍamālātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 176/20
Title: Muṇḍamālātantra
Dimensions: 26 x 6.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/212
Remarks:
Reel No. A 176-20 Inventory No. 44942
Title Muṇḍamālātaṃtra
Subject Śaivatantra
Language Sanskrit
Reference BSP 4.2, p.93 (Gra. Saṃ 120)
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 6.5 cm
Binding Hole one in centre left
Folios 10
Lines per Folio 5-7
Foliation figures in middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/212
Manuscript Features
MS probably contains the chapter one, two and nearly to end. of three.
Excerpts
Beginning
❖ oṃ namaḥ śrīkṛṣṇāyai ||
kadāciddhimavatkūṭe sukhasamvistam (!) īśvaraṃ |
papraccha prayatā bhūtvā śivaṃ śikharanandinī ||
śrīde(2)vy uvāca ||
devadeva. mahādeva. śṛṇu sarvvadaśaṃkara |
kṛpayāhaṃ tvayā deva vihitārddhaśarīriṇī |
sarvvānimādisiddhānāṃ (!) (3) jātaḥ kuleśvaro bhavān |
tadākhyāhi mahādeva, yadyahan tava vallabhā || (fol. 1v1–3)
End
caturdvāri śubhāṃ rambhāṃ sthāpayet tu dalānvitāṃ |
tāsu dīpāvalīṃ datvā kauśalen viśeṣataḥ |
aṣṭamyāṃ prātar ā(4)gatya tad ahorātrakaṃ japet ||
baliṃ ca vidhivad dattvā homādy antaṃ samācaret |
vidhāyopoṣaṇaṃ prātar dakṣiṇāntā(5)ṃ kriyāṃ caret ||
mahāsiddiṃ labhen mantrī †haritālakaḥ† paraḥ |
sugopyam etat sarvvaṃ hi kathitaṃ tava bhāvini (!)|| (fol. 10v3–5)
«Sub-colophon:»
iti muṇḍamālāyāṃ dvitīyaḥ paṭalaḥ (fol. 4v2)
Microfilm Details
Reel No. A 176/20
Date of Filming 24-10-1971
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-07-2007
Bibliography