A 176-20 Muṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/20
Title: Muṇḍamālātantra
Dimensions: 26 x 6.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/212
Remarks:


Reel No. A 176-20 Inventory No. 44942

Title Muṇḍamālātaṃtra

Subject Śaivatantra

Language Sanskrit

Reference BSP 4.2, p.93 (Gra. Saṃ 120)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 6.5 cm

Binding Hole one in centre left

Folios 10

Lines per Folio 5-7

Foliation figures in middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/212

Manuscript Features

MS probably contains the chapter one, two and nearly to end. of three.

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāyai ||

kadāciddhimavatkūṭe sukhasamvistam (!) īśvaraṃ |

papraccha prayatā bhūtvā śivaṃ śikharanandinī ||

śrīde(2)vy uvāca ||

devadeva. mahādeva. śṛṇu sarvvadaśaṃkara |

kṛpayāhaṃ tvayā deva vihitārddhaśarīriṇī |

sarvvānimādisiddhānāṃ (!) (3) jātaḥ kuleśvaro bhavān |

tadākhyāhi mahādeva, yadyahan tava vallabhā || (fol. 1v1–3)

End

caturdvāri śubhāṃ rambhāṃ sthāpayet tu dalānvitāṃ |

tāsu dīpāvalīṃ datvā kauśalen viśeṣataḥ |

aṣṭamyāṃ prātar ā(4)gatya tad ahorātrakaṃ japet ||

baliṃ ca vidhivad dattvā homādy antaṃ samācaret |

vidhāyopoṣaṇaṃ prātar dakṣiṇāntā(5)ṃ kriyāṃ caret ||

mahāsiddiṃ labhen mantrī †haritālakaḥ† paraḥ |

sugopyam etat sarvvaṃ hi kathitaṃ tava bhāvini (!)|| (fol. 10v3–5)

«Sub-colophon:»

iti muṇḍamālāyāṃ dvitīyaḥ paṭalaḥ (fol. 4v2)

Microfilm Details

Reel No. A 176/20

Date of Filming 24-10-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-07-2007

Bibliography